The Ultimate Guide To bhairav kavach

Wiki Article

ಇತಿ ವಿಶ್ವಸಾರೋದ್ಧಾರತಂತ್ರೇ ಆಪದುದ್ಧಾರಕಲ್ಪೇ ಭೈರವಭೈರವೀಸಂವಾದೇ ವಟುಕಭೈರವಕವಚಂ ಸಮಾಪ್ತಮ್



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

साधक कुबेर के जीवन की तरह जीता है और हर जगह विजयी होता है। साधक चिंताओं, दुर्घटनाओं और बीमारियों से मुक्त जीवन जीता है।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती read more है।

ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page